\engtitle{.. shrI dattAtreya kavacham ..}## \itxtitle{.. shrI dattAtreya kavacham ..}##\endtitles ## श्रीपादः पातु मे पादौ ऊरू सिद्धासनस्थितः । पाया द्दिगंबरो गुह्यं नृहरिः पातु मे कटिम् ॥ नाभिं पातु जगत्सष्टो दरं पातु दरोदरः । कृपालुं पातु हृदयं षड्भुजः पातु मे भुजौ ॥ स्कक्कुंडीशूलडमरु शंखचक्रधरः करान् । पातु कंठं कंबुकंठं सुमुखं पातु मे मुखम् ॥ जिह्वां मे वेदवा क्पातु नेत्रं मे पातु दिव्यदृक् । नासिकां पातु गंधात्मां पातु पुण्यश्रवाः श्रुती ॥ ललाटं पातु हंसात्मा शिरः पातु जटाधरः । कर्मेंद्रियाणि पात्वीशः पातु ज्ञानेंद्रियाण्यजः ॥ सर्वांतरोंतःकरणं प्राणा न्मे पातु योगिराट् । उपरिष्टा दधस्ताच्च पृष्ठतः पार्श्वतोग्रतः ॥ अंतर्बहिश्च मां नित्यं नानारूपधरोवतु । वर्जितं कवचेनाव्यात् स्थानं मे दिव्यदर्शनः ॥ राजतः शत्रुतो हिंस्रात् दुष्प्रयोगादितो घतः । आधिव्याधिभयार्तिभ्यो दत्तात्रेयस्सदावतु ॥ धनधान्यगृहक्षेत्र स्त्रीपुत्रपशुकिंकरान् । ज्ञातींश्च पातुमे नित्य मनसूयानन्दवर्धनः ॥ बालन्मत्तपिशाचाभो दुविट् संधिषु पातु माम् । भूतभौतिकमृत्युभ्यो हरिः पातु दिगंबरः ॥ य एत द्दत्त कवचं सन्नह्यात् भक्तिभावितः ॥ सर्वानर्थविनिर्मुक्तो ग्रहपीडाविवर्जितः ॥ भूतप्रेतपिशाचाद्यैर् देवैरप्यपराजितः । भुक्त्यात्र दिव्यान् भागन् स देहान्ते तत्पदं व्रजेत् |7 इति श्री दत्तत्रेय कवचम् ##